A 92-35 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/35
Title: Pāṇḍavagītā
Dimensions: 20 x 5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1590
Remarks: A 1329/8


Reel No. A 92-35

Inventory No.: 52361

Title Pāṇḍavagītā

Remarks = A 1329/8

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Newari

Material Indian paper

State incomplete

Size 23.5 x 9.0 cm

Folios 4

Lines per Folio 5

Foliation figures in lower left-hand margin of the recto,

Place of Deposit NAK

Accession No. 4/1590

Manuscript Features

Excerpts

Beginning

–ṇa bhūtabhāvināṃ ||

(vi)lokya vistāra vibhāvabhāvināṃ

++++ da +++ losma gatiṃ mahātmanāṃ (2)|| 3 ||

nakura (!) uvāca

yadi gamanam adhastā (!) karmmapāśānubaddhā

yadi ca kulavihīne (3) janma me pakṣe (!) kīṭe

krimisarpam api gatyā tad gatāty aṃtarātmā

bhavatu mama hṛdistha ke(4)śave bhaktir ekā taṃ (!) || 4 || (2r1–4)

End

idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpa(3)pranāśanaṃ (!)

duḥśvapnanāsanaṃ (!)stotraṃ pāṇḍavai (!) parikīrttitaṃ || 23 ||

yaḥ paṭhet pātar utthāya śu(4)cis tadgatamānasaḥ |

gavāṃ satasahasrasya samyag dattasya yatphalaṃ || 24 ||

tatphalaṃ samavā(5)pnoti ya paṭhed viti (!) saṃṣtavaṃ |

sarvvapāpai pramucyante viṣṇulokaṃ sa gacchati (!) || 25 || (fol. 5v2–5)

Colophon

iti (1)pāṇḍavagītāstotraṃ samāptaṃ || e || (fol. 5r5:5v1)

Microfilm Details

Reel No. A 92/35

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-06-2005

Bibliography