A 92-35 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/35
Title: Pāṇḍavagītā
Dimensions: 20 x 5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1590
Remarks: A 1329/8
Reel No. A 92-35
Inventory No.: 52361
Title Pāṇḍavagītā
Remarks = A 1329/8
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Newari
Material Indian paper
State incomplete
Size 23.5 x 9.0 cm
Folios 4
Lines per Folio 5
Foliation figures in lower left-hand margin of the recto,
Place of Deposit NAK
Accession No. 4/1590
Manuscript Features
Excerpts
Beginning
–ṇa bhūtabhāvināṃ ||
(vi)lokya vistāra vibhāvabhāvināṃ
++++ da +++ losma gatiṃ mahātmanāṃ (2)|| 3 ||
nakura (!) uvāca
yadi gamanam adhastā (!) karmmapāśānubaddhā
yadi ca kulavihīne (3) janma me pakṣe (!) kīṭe
krimisarpam api gatyā tad gatāty aṃtarātmā
bhavatu mama hṛdistha ke(4)śave bhaktir ekā taṃ (!) || 4 || (2r1–4)
End
idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpa(3)pranāśanaṃ (!)
duḥśvapnanāsanaṃ (!)stotraṃ pāṇḍavai (!) parikīrttitaṃ || 23 ||
yaḥ paṭhet pātar utthāya śu(4)cis tadgatamānasaḥ |
gavāṃ satasahasrasya samyag dattasya yatphalaṃ || 24 ||
tatphalaṃ samavā(5)pnoti ya paṭhed viti (!) saṃṣtavaṃ |
sarvvapāpai pramucyante viṣṇulokaṃ sa gacchati (!) || 25 || (fol. 5v2–5)
Colophon
iti (1)pāṇḍavagītāstotraṃ samāptaṃ || e || (fol. 5r5:5v1)
Microfilm Details
Reel No. A 92/35
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 10-06-2005
Bibliography